Original

वैशंपायन उवाच ।शकुनेस्तु सुतो वीरो गान्धाराणां महारथः ।प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः ।हस्त्यश्वरथपूर्णेन पताकाध्वजमालिना ॥ १ ॥

Segmented

वैशंपायन उवाच शकुनेः तु सुतो वीरो गान्धाराणाम् महा-रथः प्रत्युद्ययौ गुडाकेशम् सैन्येन महता वृतः हस्ति-अश्व-रथ-पूर्णेन पताका-ध्वज-मालिना

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शकुनेः शकुनि pos=n,g=m,c=6,n=s
तु तु pos=i
सुतो सुत pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
गान्धाराणाम् गान्धार pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
गुडाकेशम् गुडाकेश pos=n,g=m,c=2,n=s
सैन्येन सैन्य pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
पूर्णेन पृ pos=va,g=n,c=3,n=s,f=part
पताका पताका pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
मालिना मालिन् pos=a,g=n,c=3,n=s