Original

ततस्तमपि कौन्तेयः समरेष्वपराजितः ।जिगाय समरे वीरो यज्ञविघ्नार्थमुद्यतम् ॥ ९ ॥

Segmented

ततस् तम् अपि कौन्तेयः समरेषु अपराजितः जिगाय समरे वीरो यज्ञ-विघ्न-अर्थम् उद्यतम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अपि अपि pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
समरेषु समर pos=n,g=m,c=7,n=p
अपराजितः अपराजित pos=a,g=m,c=1,n=s
जिगाय जि pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
वीरो वीर pos=n,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
विघ्न विघ्न pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उद्यतम् उद्यम् pos=va,g=m,c=2,n=s,f=part