Original

एकलव्यसुतश्चैनं युद्धेन जगृहे तदा ।ततश्चक्रे निषादैः स संग्रामं रोमहर्षणम् ॥ ८ ॥

Segmented

एकलव्य-सुतः च एनम् युद्धेन जगृहे तदा ततस् चक्रे निषादैः स संग्रामम् रोम-हर्षणम्

Analysis

Word Lemma Parse
एकलव्य एकलव्य pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
युद्धेन युद्ध pos=n,g=n,c=3,n=s
जगृहे ग्रह् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
ततस् ततस् pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
निषादैः निषाद pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
रोम रोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=m,c=2,n=s