Original

तत्र चित्राङ्गदो नाम बलवान्वसुधाधिपः ।तेन युद्धमभूत्तस्य विजयस्यातिभैरवम् ॥ ६ ॥

Segmented

तत्र चित्राङ्गदो नाम बलवान् वसुधाधिपः तेन युद्धम् अभूत् तस्य विजयस्य अति भैरवम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
चित्राङ्गदो चित्राङ्गद pos=n,g=m,c=1,n=s
नाम नाम pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
वसुधाधिपः वसुधाधिप pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
तस्य तद् pos=n,g=m,c=6,n=s
विजयस्य विजय pos=n,g=m,c=6,n=s
अति अति pos=i
भैरवम् भैरव pos=a,g=n,c=1,n=s