Original

तत्रार्चितो ययौ राजंस्तदा स तुरगोत्तमः ।काशीनन्ध्रान्कोसलांश्च किरातानथ तङ्गणान् ॥ ४ ॥

Segmented

तत्र अर्चितः ययौ राजन् तदा स तुरग-उत्तमः काशीन् अन्ध्रान् कोसलान् च किरातान् अथ तङ्गणान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
तुरग तुरग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
काशीन् काशि pos=n,g=m,c=2,n=p
अन्ध्रान् अन्ध्र pos=n,g=m,c=2,n=p
कोसलान् कोसल pos=n,g=m,c=2,n=p
pos=i
किरातान् किरात pos=n,g=m,c=2,n=p
अथ अथ pos=i
तङ्गणान् तङ्गण pos=n,g=m,c=2,n=p