Original

शरभेणार्चितस्तत्र शिशुपालात्मजेन सः ।युद्धपूर्वेण मानेन पूजया च महाबलः ॥ ३ ॥

Segmented

शरभेन अर्चितः तत्र शिशुपाल-आत्मजेन सः युद्ध-पूर्वेण मानेन पूजया च महा-बलः

Analysis

Word Lemma Parse
शरभेन शरभ pos=n,g=m,c=3,n=s
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
शिशुपाल शिशुपाल pos=n,comp=y
आत्मजेन आत्मज pos=n,g=m,c=3,n=s
सः तद् pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
पूर्वेण पूर्व pos=n,g=m,c=3,n=s
मानेन मान pos=n,g=m,c=3,n=s
पूजया पूजा pos=n,g=f,c=3,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s