Original

ततः स पुनरावृत्य हयः कामचरो बली ।आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम् ॥ २ ॥

Segmented

ततः स पुनः आवृत्य हयः काम-चरः बली आससाद पुरीम् रम्याम् चेदीनाम् शुक्तिसाह्वयाम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
आवृत्य आवृत् pos=vi
हयः हय pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
पुरीम् पुरी pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
चेदीनाम् चेदि pos=n,g=m,c=6,n=p
शुक्तिसाह्वयाम् शुक्तिसाह्वया pos=n,g=f,c=2,n=s