Original

तत्र गान्धारराजेन युद्धमासीन्महात्मनः ।घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा ॥ १९ ॥

Segmented

तत्र गान्धार-राजेन युद्धम् आसीत् महात्मनः घोरम् शकुनि-पुत्रेण पूर्व-वैर-अनुसारिना

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गान्धार गान्धार pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
शकुनि शकुनि pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
पूर्व पूर्व pos=n,comp=y
वैर वैर pos=n,comp=y
अनुसारिना अनुसारिन् pos=a,g=m,c=3,n=s