Original

तौ समेत्य कुरुश्रेष्ठं विधिवत्प्रीतिपूर्वकम् ।परया भरतश्रेष्ठं पूजया समवस्थितौ ।ततस्ताभ्यामनुज्ञातो ययौ येन हयो गतः ॥ १६ ॥

Segmented

तौ समेत्य कुरुश्रेष्ठम् विधिवत् प्रीति-पूर्वकम् परया भरत-श्रेष्ठम् पूजया समवस्थितौ ततस् ताभ्याम् अनुज्ञातो ययौ येन हयो गतः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
समेत्य समे pos=vi
कुरुश्रेष्ठम् कुरुश्रेष्ठ pos=n,g=m,c=2,n=s
विधिवत् विधिवत् pos=i
प्रीति प्रीति pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=n,c=2,n=s
परया पर pos=n,g=f,c=3,n=s
भरत भरत pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
पूजया पूजा pos=n,g=f,c=3,n=s
समवस्थितौ समवस्था pos=va,g=m,c=1,n=d,f=part
ततस् ततस् pos=i
ताभ्याम् तद् pos=n,g=m,c=3,n=d
अनुज्ञातो अनुज्ञा pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit
येन येन pos=i
हयो हय pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part