Original

ततः पुर्या विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा ।सहितो वसुदेवेन मातुलेन किरीटिनः ॥ १५ ॥

Segmented

ततः पुर्या विनिष्क्रम्य वृष्णि-अन्धक-पतिः तदा सहितो वसुदेवेन मातुलेन किरीटिनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुर्या पुरी pos=n,g=f,c=5,n=s
विनिष्क्रम्य विनिष्क्रम् pos=vi
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
तदा तदा pos=i
सहितो सहित pos=a,g=m,c=1,n=s
वसुदेवेन वसुदेव pos=n,g=m,c=3,n=s
मातुलेन मातुल pos=n,g=m,c=3,n=s
किरीटिनः किरीटिन् pos=n,g=m,c=6,n=s