Original

ततो द्वारवतीं रम्यां वृष्णिवीराभिरक्षिताम् ।आससाद हयः श्रीमान्कुरुराजस्य यज्ञियः ॥ १३ ॥

Segmented

ततो द्वारवतीम् रम्याम् वृष्णि-वीर-अभिरक्षिताम् आससाद हयः श्रीमान् कुरुराजस्य यज्ञियः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्वारवतीम् द्वारवती pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
वृष्णि वृष्णि pos=n,comp=y
वीर वीर pos=n,comp=y
अभिरक्षिताम् अभिरक्ष् pos=va,g=f,c=2,n=s,f=part
आससाद आसद् pos=v,p=3,n=s,l=lit
हयः हय pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
कुरुराजस्य कुरुराज pos=n,g=m,c=6,n=s
यज्ञियः यज्ञिय pos=a,g=m,c=1,n=s