Original

तुरगस्य वशेनाथ सुराष्ट्रानभितो ययौ ।गोकर्णमपि चासाद्य प्रभासमपि जग्मिवान् ॥ १२ ॥

Segmented

तुरगस्य वशेन अथ सुराष्ट्रान् अभितो ययौ गोकर्णम् अपि च आसाद्य प्रभासम् अपि जग्मिवान्

Analysis

Word Lemma Parse
तुरगस्य तुरग pos=n,g=m,c=6,n=s
वशेन वश pos=n,g=m,c=3,n=s
अथ अथ pos=i
सुराष्ट्रान् सुराष्ट्र pos=n,g=m,c=2,n=p
अभितो अभितस् pos=i
ययौ या pos=v,p=3,n=s,l=lit
गोकर्णम् गोकर्ण pos=n,g=m,c=2,n=s
अपि अपि pos=i
pos=i
आसाद्य आसादय् pos=vi
प्रभासम् प्रभास pos=n,g=m,c=2,n=s
अपि अपि pos=i
जग्मिवान् गम् pos=va,g=m,c=1,n=s,f=part