Original

तत्रापि द्रविडैरन्ध्रै रौद्रैर्माहिषकैरपि ।तथा कोल्लगिरेयैश्च युद्धमासीत्किरीटिनः ॥ ११ ॥

Segmented

तत्र अपि द्रविडैः अन्ध्रै रौद्रैः माहिषकैः अपि तथा कोल्लगिरेयैः च युद्धम् आसीत् किरीटिनः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपि अपि pos=i
द्रविडैः द्रविड pos=n,g=m,c=3,n=p
अन्ध्रै अन्ध्र pos=n,g=m,c=3,n=p
रौद्रैः रौद्र pos=a,g=m,c=3,n=p
माहिषकैः माहिषक pos=n,g=m,c=3,n=p
अपि अपि pos=i
तथा तथा pos=i
कोल्लगिरेयैः कोल्लगिरेय pos=n,g=m,c=3,n=p
pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
किरीटिनः किरीटिन् pos=n,g=m,c=6,n=s