Original

स तं जित्वा महाराज नैषादिं पाकशासनिः ।अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम् ॥ १० ॥

Segmented

स तम् जित्वा महा-राज नैषादिम् पाकशासनिः अर्चितः प्रययौ भूयो दक्षिणम् सलिल-अर्णवम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
जित्वा जि pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नैषादिम् नैषाद pos=a,g=m,c=2,n=s
पाकशासनिः पाकशासन pos=n,g=m,c=1,n=s
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part
प्रययौ प्रया pos=v,p=3,n=s,l=lit
भूयो भूयस् pos=i
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
सलिल सलिल pos=n,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s