Original

वैशंपायन उवाच ।मागधेनार्चितो राजन्पाण्डवः श्वेतवाहनः ।दक्षिणां दिशमास्थाय चारयामास तं हयम् ॥ १ ॥

Segmented

वैशंपायन उवाच मागधेन अर्चितः राजन् पाण्डवः श्वेतवाहनः दक्षिणाम् दिशम् आस्थाय चारयामास तम् हयम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मागधेन मागध pos=n,g=m,c=3,n=s
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
श्वेतवाहनः श्वेतवाहन pos=n,g=m,c=1,n=s
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
चारयामास चारय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
हयम् हय pos=n,g=m,c=2,n=s