Original

भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम् ।प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम ॥ ९ ॥

Segmented

भ्रात्रा ज्येष्ठेन नृपते ते अपि विदितम् ध्रुवम् प्रहरस्व यथाशक्ति न मन्युः विद्यते मम

Analysis

Word Lemma Parse
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
ज्येष्ठेन ज्येष्ठ pos=a,g=m,c=3,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
ध्रुवम् ध्रुवम् pos=i
प्रहरस्व प्रहृ pos=v,p=2,n=s,l=lot
यथाशक्ति यथाशक्ति pos=i
pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s