Original

इत्युक्तः प्रत्युवाचैनं पाण्डवः प्रहसन्निव ।विघ्नकर्ता मया वार्य इति मे व्रतमाहितम् ॥ ८ ॥

Segmented

इति उक्तवान् प्रत्युवाच एनम् पाण्डवः प्रहसन्न् इव विघ्न-कर्ता मया वार्य इति मे व्रतम् आहितम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
एनम् एनद् pos=n,g=m,c=2,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
विघ्न विघ्न pos=n,comp=y
कर्ता कर्तृ pos=a,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वार्य वारय् pos=va,g=m,c=1,n=s,f=krtya
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
आहितम् आधा pos=va,g=n,c=1,n=s,f=part