Original

अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम ।करिष्यामि तवातिथ्यं प्रहर प्रहरामि वा ॥ ७ ॥

Segmented

अदत्त-अनुनयः युद्धे यदि त्वम् पितृभिः मम करिष्यामि ते आतिथ्यम् प्रहर प्रहरामि वा

Analysis

Word Lemma Parse
अदत्त अदत्त pos=a,comp=y
अनुनयः अनुनय pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
यदि यदि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पितृभिः पितृ pos=n,g=m,c=3,n=p
मम मद् pos=n,g=,c=6,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
आतिथ्यम् आतिथ्य pos=n,g=n,c=2,n=s
प्रहर प्रहृ pos=v,p=2,n=s,l=lot
प्रहरामि प्रहृ pos=v,p=1,n=s,l=lat
वा वा pos=i