Original

किमयं चार्यते वाजी स्त्रीमध्य इव भारत ।हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे ॥ ६ ॥

Segmented

किम् अयम् चार्यते वाजी स्त्री-मध्ये इव भारत हयम् एनम् हरिष्यामि प्रयतस्व विमोक्षणे

Analysis

Word Lemma Parse
किम् किम् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
चार्यते चारय् pos=v,p=3,n=s,l=lat
वाजी वाजिन् pos=n,g=m,c=1,n=s
स्त्री स्त्री pos=n,comp=y
मध्ये मध्ये pos=i
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
हयम् हय pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
हरिष्यामि हृ pos=v,p=1,n=s,l=lrt
प्रयतस्व प्रयत् pos=v,p=2,n=s,l=lot
विमोक्षणे विमोक्षण pos=n,g=n,c=7,n=s