Original

आसाद्य च महातेजा मेघसंधिर्धनंजयम् ।बालभावान्महाराज प्रोवाचेदं न कौशलात् ॥ ५ ॥

Segmented

आसाद्य च महा-तेजाः मेघसंधिः धनंजयम् बाल-भावात् महा-राज प्रोवाच इदम् न कौशलात्

Analysis

Word Lemma Parse
आसाद्य आसादय् pos=vi
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
मेघसंधिः मेघसंधि pos=n,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
बाल बाल pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
कौशलात् कौशल pos=n,g=n,c=5,n=s