Original

ततः पुरात्स निष्क्रम्य रथी धन्वी शरी तली ।मेघसंधिः पदातिं तं धनंजयमुपाद्रवत् ॥ ४ ॥

Segmented

ततः पुरात् स निष्क्रम्य रथी धन्वी शरी तली मेघसंधिः पदातिम् तम् धनंजयम् उपाद्रवत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुरात् पुर pos=n,g=n,c=5,n=s
तद् pos=n,g=m,c=1,n=s
निष्क्रम्य निष्क्रम् pos=vi
रथी रथिन् pos=a,g=m,c=1,n=s
धन्वी धन्विन् pos=a,g=m,c=1,n=s
शरी शरिन् pos=a,g=m,c=1,n=s
तली तलिन् pos=a,g=m,c=1,n=s
मेघसंधिः मेघसंधि pos=n,g=m,c=1,n=s
पदातिम् पदाति pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan