Original

तत्र तत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः ।विजिग्ये धनुषा राजन्गाण्डीवेन धनंजयः ॥ ३० ॥

Segmented

तत्र तत्र च भूरीणि म्लेच्छ-सैन्यानि अनेकशस् विजिग्ये धनुषा राजन् गाण्डीवेन धनंजयः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तत्र तत्र pos=i
pos=i
भूरीणि भूरि pos=n,g=n,c=2,n=p
म्लेच्छ म्लेच्छ pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
अनेकशस् अनेकशस् pos=i
विजिग्ये विजि pos=v,p=3,n=s,l=lit
धनुषा धनुस् pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गाण्डीवेन गाण्डीव pos=n,g=n,c=3,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s