Original

तमभ्याशगतं राजा जरासंधात्मजात्मजः ।क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह ॥ ३ ॥

Segmented

तम् अभ्याश-गतम् राजा जरासंध-आत्मज-आत्मजः क्षत्र-धर्मे स्थितो वीरः समराय आजुहाव ह

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्याश अभ्याश pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
जरासंध जरासंध pos=n,comp=y
आत्मज आत्मज pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
वीरः वीर pos=n,g=m,c=1,n=s
समराय समर pos=n,g=m,c=4,n=s
आजुहाव आह्वा pos=v,p=3,n=s,l=lit
pos=i