Original

ततो यथेष्टमगमत्पुनरेव स केसरी ।ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकेरलान् ॥ २९ ॥

Segmented

ततो यथेष्टम् अगमत् पुनः एव स केसरी ततः समुद्र-तीरेन वङ्गान् पुण्ड्रान् स केरलान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
पुनः पुनर् pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
केसरी केसरिन् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
समुद्र समुद्र pos=n,comp=y
तीरेन तीर pos=n,g=n,c=3,n=s
वङ्गान् वङ्ग pos=n,g=m,c=2,n=p
पुण्ड्रान् पुण्ड्र pos=n,g=m,c=2,n=p
pos=i
केरलान् केरल pos=n,g=m,c=2,n=p