Original

इत्युक्तः स तथेत्युक्त्वा पूजयामास तं हयम् ।फल्गुनं च युधां श्रेष्ठं विधिवत्सहदेवजः ॥ २८ ॥

Segmented

इति उक्तवान् स तथा इति उक्त्वा पूजयामास तम् हयम् फल्गुनम् च युधाम् श्रेष्ठम् विधिवत् सहदेव-जः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
हयम् हय pos=n,g=m,c=2,n=s
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
pos=i
युधाम् युध् pos=n,g=m,c=6,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
विधिवत् विधिवत् pos=i
सहदेव सहदेव pos=n,comp=y
जः pos=a,g=m,c=1,n=s