Original

तमर्जुनः समाश्वास्य पुनरेवेदमब्रवीत् ।आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ॥ २७ ॥

Segmented

तम् अर्जुनः समाश्वास्य पुनः एव इदम् अब्रवीत् आगन्तव्यम् पराम् चैत्रीम् अश्वमेधे नृपस्य नः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
समाश्वास्य समाश्वासय् pos=vi
पुनः पुनर् pos=i
एव एव pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
आगन्तव्यम् आगम् pos=va,g=n,c=1,n=s,f=krtya
पराम् पर pos=n,g=f,c=2,n=s
चैत्रीम् चैत्री pos=n,g=f,c=2,n=s
अश्वमेधे अश्वमेध pos=n,g=m,c=7,n=s
नृपस्य नृप pos=n,g=m,c=6,n=s
नः मद् pos=n,g=,c=6,n=p