Original

तत एनं विमनसं क्षत्रधर्मे समास्थितम् ।सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः ॥ २३ ॥

Segmented

तत एनम् विमनसम् क्षत्र-धर्मे समास्थितम् सान्त्व-पूर्वम् इदम् वाक्यम् अब्रवीत् कपिकेतनः

Analysis

Word Lemma Parse
तत ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विमनसम् विमनस् pos=a,g=m,c=2,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
समास्थितम् समास्था pos=va,g=m,c=2,n=s,f=part
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कपिकेतनः कपिकेतन pos=n,g=m,c=1,n=s