Original

विरथं तं विधन्वानं गदया परिवर्जितम् ।नैच्छत्ताडयितुं धीमानर्जुनः समराग्रणीः ॥ २२ ॥

Segmented

विरथम् तम् विधन्वानम् गदया परिवर्जितम् न ऐच्छत् ताडयितुम् धीमान् अर्जुनः समर-अग्रणीः

Analysis

Word Lemma Parse
विरथम् विरथ pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विधन्वानम् विधन्वन् pos=a,g=m,c=2,n=s
गदया गदा pos=n,g=f,c=3,n=s
परिवर्जितम् परिवर्जय् pos=va,g=m,c=2,n=s,f=part
pos=i
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
ताडयितुम् ताडय् pos=vi
धीमान् धीमत् pos=a,g=m,c=1,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
समर समर pos=n,comp=y
अग्रणीः अग्रणी pos=n,g=f,c=1,n=s