Original

सा गदा शकलीभूता विशीर्णमणिबन्धना ।व्याली निर्मुच्यमानेव पपातास्य सहस्रधा ॥ २१ ॥

Segmented

सा गदा शकलीभूता विशीर्ण-मणिबन्धना व्याली निर्मुच् इव पपात अस्य सहस्रधा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
गदा गदा pos=n,g=f,c=1,n=s
शकलीभूता शकलीभू pos=va,g=f,c=1,n=s,f=part
विशीर्ण विशृ pos=va,comp=y,f=part
मणिबन्धना मणिबन्धन pos=n,g=f,c=1,n=s
व्याली व्याली pos=n,g=f,c=1,n=s
निर्मुच् निर्मुच् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
पपात पत् pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
सहस्रधा सहस्रधा pos=i