Original

तस्यापतत एवाशु गदां हेमपरिष्कृताम् ।शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः ॥ २० ॥

Segmented

तस्य आपत् एव आशु गदाम् हेम-परिष्कृताम् शरैः चकर्त बहुधा बहुभिः गृध्र-वाजितैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आपत् आपत् pos=va,g=m,c=6,n=s,f=part
एव एव pos=i
आशु आशु pos=i
गदाम् गदा pos=n,g=f,c=2,n=s
हेम हेमन् pos=n,comp=y
परिष्कृताम् परिष्कृ pos=va,g=f,c=2,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
चकर्त कृत् pos=v,p=3,n=s,l=lit
बहुधा बहुधा pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
गृध्र गृध्र pos=n,comp=y
वाजितैः वाजित pos=a,g=m,c=3,n=p