Original

अनुगच्छंश्च तेजस्वी निवृत्तोऽथ किरीटभृत् ।यदृच्छया समापेदे पुरं राजगृहं तदा ॥ २ ॥

Segmented

अनुगम् च तेजस्वी निवृत्तो ऽथ किरीटभृत् यदृच्छया समापेदे पुरम् राजगृहम् तदा

Analysis

Word Lemma Parse
अनुगम् अनुगम् pos=va,g=m,c=1,n=s,f=part
pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
निवृत्तो निवृत् pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
किरीटभृत् किरीटभृत् pos=n,g=m,c=1,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
समापेदे समापद् pos=v,p=3,n=s,l=lit
पुरम् पुर pos=n,g=n,c=2,n=s
राजगृहम् राजगृह pos=n,g=n,c=2,n=s
तदा तदा pos=i