Original

स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः ।गदामादाय कौन्तेयमभिदुद्राव वेगवान् ॥ १९ ॥

Segmented

स राजा व्यथितो व्यश्वो हत-सारथिः गदाम् आदाय कौन्तेयम् अभिदुद्राव वेगवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
व्यथितो व्यथ् pos=va,g=m,c=1,n=s,f=part
व्यश्वो व्यश्व pos=a,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
सारथिः सारथि pos=n,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वेगवान् वेगवत् pos=a,g=m,c=1,n=s