Original

धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह ।हस्तावापं पताकां च ध्वजं चास्य न्यपातयत् ॥ १८ ॥

Segmented

धनुः च अस्य महत् चित्रम् क्षुरेण प्रचकर्त ह हस्त-आवापम् पताकाम् च ध्वजम् च अस्य न्यपातयत्

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महत् महत् pos=a,g=n,c=2,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
क्षुरेण क्षुर pos=n,g=m,c=3,n=s
प्रचकर्त प्रकृत् pos=v,p=3,n=s,l=lit
pos=i
हस्त हस्त pos=n,comp=y
आवापम् आवाप pos=n,g=m,c=2,n=s
पताकाम् पताका pos=n,g=f,c=2,n=s
pos=i
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan