Original

अवध्यमानः सोऽभ्यघ्नन्मागधः पाण्डवर्षभम् ।तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने ॥ १६ ॥

Segmented

अवध्यमानः सो अभ्यघ्नत् मागधः पाण्डव ऋषभम् तेन तस्थौ स कौरव्य लोक-वीरस्य दर्शने

Analysis

Word Lemma Parse
अवध्यमानः अवध्यमान pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अभ्यघ्नत् अभिहन् pos=v,p=3,n=s,l=lun
मागधः मागध pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
तेन तेन pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
लोक लोक pos=n,comp=y
वीरस्य वीर pos=n,g=m,c=6,n=s
दर्शने दर्शन pos=n,g=n,c=7,n=s