Original

ततो गाण्डीवभृच्छूरो मागधेन समाहतः ।बभौ वासन्तिक इव पलाशः पुष्पितो महान् ॥ १५ ॥

Segmented

ततो गाण्डीव-भृत् शूरः मागधेन समाहतः बभौ वासन्तिक इव पलाशः पुष्पितो महान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गाण्डीव गाण्डीव pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
मागधेन मागध pos=n,g=m,c=3,n=s
समाहतः समाहन् pos=va,g=m,c=1,n=s,f=part
बभौ भा pos=v,p=3,n=s,l=lit
वासन्तिक वासन्तिक pos=a,g=m,c=1,n=s
इव इव pos=i
पलाशः पलाश pos=n,g=m,c=1,n=s
पुष्पितो पुष्पित pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s