Original

संरक्ष्यमाणः पार्थेन शरीरे फल्गुनस्य ह ।मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान् ॥ १४ ॥

Segmented

संरक्ष्यमाणः पार्थेन शरीरे फल्गुनस्य ह मन्यमानः स्व-वीर्यम् तत् मागधः प्राहिणोत् शरान्

Analysis

Word Lemma Parse
संरक्ष्यमाणः संरक्ष् pos=va,g=m,c=1,n=s,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
शरीरे शरीर pos=n,g=n,c=7,n=s
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
pos=i
मन्यमानः मन् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
मागधः मागध pos=n,g=m,c=1,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
शरान् शर pos=n,g=m,c=2,n=p