Original

ध्वजे पताकादण्डेषु रथयन्त्रे हयेषु च ।अन्येषु च रथाङ्गेषु न शरीरे न सारथौ ॥ १३ ॥

Segmented

ध्वजे पताका-दण्डेषु रथ-यन्त्रे हयेषु च अन्येषु च रथ-अङ्गेषु न शरीरे न सारथौ

Analysis

Word Lemma Parse
ध्वजे ध्वज pos=n,g=m,c=7,n=s
पताका पताका pos=n,comp=y
दण्डेषु दण्ड pos=n,g=m,c=7,n=p
रथ रथ pos=n,comp=y
यन्त्रे यन्त्र pos=n,g=n,c=7,n=s
हयेषु हय pos=n,g=m,c=7,n=p
pos=i
अन्येषु अन्य pos=n,g=n,c=7,n=p
pos=i
रथ रथ pos=n,comp=y
अङ्गेषु अङ्ग pos=n,g=n,c=7,n=p
pos=i
शरीरे शरीर pos=n,g=n,c=7,n=s
pos=i
सारथौ सारथि pos=n,g=m,c=7,n=s