Original

स मोघं तस्य बाणौघं कृत्वा वानरकेतनः ।शरान्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान् ॥ १२ ॥

Segmented

स मोघम् तस्य बाण-ओघम् कृत्वा वानरकेतनः शरान् मुमोच ज्वलितान् दीप्त-आस्यान् इव पन्नगान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मोघम् मोघ pos=a,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
बाण बाण pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
वानरकेतनः वानरकेतन pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
मुमोच मुच् pos=v,p=3,n=s,l=lit
ज्वलितान् ज्वल् pos=va,g=m,c=2,n=p,f=part
दीप्त दीप् pos=va,comp=y,f=part
आस्यान् आस्य pos=n,g=m,c=2,n=p
इव इव pos=i
पन्नगान् पन्नग pos=n,g=m,c=2,n=p