Original

ततो गाण्डीवभृच्छूरो गाण्डीवप्रेषितैः शरैः ।चकार मोघांस्तान्बाणानयत्नाद्भरतर्षभ ॥ ११ ॥

Segmented

ततो गाण्डीव-भृत् शूरः गाण्डीव-प्रेषितैः शरैः चकार मोघान् तान् बाणान् अयत्नाद् भरत-ऋषभ

Analysis

Word Lemma Parse
ततो ततस् pos=i
गाण्डीव गाण्डीव pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
गाण्डीव गाण्डीव pos=n,comp=y
प्रेषितैः प्रेषय् pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
चकार कृ pos=v,p=3,n=s,l=lit
मोघान् मोघ pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
अयत्नाद् अयत्न pos=n,g=m,c=5,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s