Original

इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेश्वरः ।किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक् ॥ १० ॥

Segmented

इति उक्तवान् प्राहरत् पूर्वम् पाण्डवम् मगध-ईश्वरः किरञ् शर-सहस्राणि वर्षाणि इव सहस्रदृक्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
प्राहरत् प्रहृ pos=v,p=3,n=s,l=lan
पूर्वम् पूर्वम् pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
मगध मगध pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
किरञ् कृ pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
इव इव pos=i
सहस्रदृक् सहस्रदृश् pos=n,g=m,c=1,n=s