Original

न हि भीष्मस्त्वया वीर युध्यमानो निपातितः ।शिखण्डिना तु संसक्तस्तमाश्रित्य हतस्त्वया ॥ ९ ॥

Segmented

न हि भीष्मः त्वया वीर युध्यमानो निपातितः शिखण्डिना तु संसक्तः तम् आश्रित्य हतः त्वया

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
युध्यमानो युध् pos=va,g=m,c=1,n=s,f=part
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part
शिखण्डिना शिखण्डिन् pos=n,g=m,c=3,n=s
तु तु pos=i
संसक्तः संसञ्ज् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
हतः हन् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s