Original

महाभारतयुद्धे यत्त्वया शांतनवो नृपः ।अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता ॥ ८ ॥

Segmented

महाभारत-युद्धे यत् त्वया शांतनवो नृपः अधर्मेण हतः पार्थ तस्य एषा निष्कृतिः कृता

Analysis

Word Lemma Parse
महाभारत महाभारत pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
यत् यत् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
निष्कृतिः निष्कृति pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part