Original

श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम् ।न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये ॥ ६ ॥

Segmented

श्रूयताम् यद् यथा च इदम् मया सर्वम् विचेष्टितम् न मे कोपः त्वया कार्यः शिरसा त्वाम् प्रसादये

Analysis

Word Lemma Parse
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
यद् यद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
विचेष्टितम् विचेष्ट् pos=va,g=n,c=1,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
कोपः कोप pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
शिरसा शिरस् pos=n,g=n,c=3,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रसादये प्रसादय् pos=v,p=1,n=s,l=lat