Original

तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ ।न मे त्वमपराद्धोऽसि न नृपो बभ्रुवाहनः ।न जनित्री तथास्येयं मम या प्रेष्यवत्स्थिता ॥ ५ ॥

Segmented

तम् उवाच उरग-पत्युः दुहिता प्रहस् अथ न मे त्वम् अपराद्धो ऽसि न नृपो बभ्रुवाहनः न जनित्री तथा अस्य इयम् मम या प्रेष्य-वत् स्थिता

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उरग उरग pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
प्रहस् प्रहस् pos=va,g=f,c=1,n=s,f=part
अथ अथ pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपराद्धो अपराध् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
pos=i
नृपो नृप pos=n,g=m,c=1,n=s
बभ्रुवाहनः बभ्रुवाहन pos=n,g=m,c=1,n=s
pos=i
जनित्री जनित्री pos=n,g=f,c=1,n=s
तथा तथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
या यद् pos=n,g=f,c=1,n=s
प्रेष्य प्रेष्य pos=n,comp=y
वत् वत् pos=i
स्थिता स्था pos=va,g=f,c=1,n=s,f=part