Original

कच्चिच्च राजपुत्री ते सपत्नी चैत्रवाहिनी ।चित्राङ्गदा वरारोहा नापराध्यति किंचन ॥ ४ ॥

Segmented

कच्चित् च राज-पुत्री ते सपत्नी चैत्रवाहिनी चित्राङ्गदा वरारोहा न अपराध्यति किंचन

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
pos=i
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सपत्नी सपत्नी pos=n,g=f,c=1,n=s
चैत्रवाहिनी चैत्रवाहिनी pos=n,g=f,c=1,n=s
चित्राङ्गदा चित्राङ्गदा pos=n,g=f,c=1,n=s
वरारोहा वरारोह pos=a,g=f,c=1,n=s
pos=i
अपराध्यति अपराध् pos=v,p=3,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=2,n=s