Original

स तत्र विधिवत्तेन पूजितः पाकशासनिः ।भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः ॥ ३२ ॥

Segmented

स तत्र विधिवत् तेन पूजितः पाकशासनिः भार्याभ्याम् अभ्यनुज्ञातः प्रायाद् भरत-सत्तमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
विधिवत् विधिवत् pos=i
तेन तद् pos=n,g=m,c=3,n=s
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
पाकशासनिः पाकशासन pos=n,g=m,c=1,n=s
भार्याभ्याम् भार्या pos=n,g=f,c=3,n=d
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s