Original

यथाकामं प्रयात्येष यज्ञियश्च तुरंगमः ।स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम ॥ ३१ ॥

Segmented

यथाकामम् प्रयाति एष यज्ञियः च तुरंगमः स्वस्ति ते ऽस्तु गमिष्यामि न स्थानम् विद्यते मम

Analysis

Word Lemma Parse
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
प्रयाति प्रया pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
यज्ञियः यज्ञिय pos=a,g=m,c=1,n=s
pos=i
तुरंगमः तुरंगम pos=n,g=m,c=1,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
pos=i
स्थानम् स्थान pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s