Original

विदितं ते महाबाहो यथा दीक्षां चराम्यहम् ।न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन ॥ ३० ॥

Segmented

विदितम् ते महा-बाहो यथा दीक्षाम् चरामि अहम् न स तावत् प्रवेक्ष्यामि पुरम् ते पृथु-लोचन

Analysis

Word Lemma Parse
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यथा यथा pos=i
दीक्षाम् दीक्षा pos=n,g=f,c=2,n=s
चरामि चर् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
तावत् तावत् pos=i
प्रवेक्ष्यामि प्रविश् pos=v,p=1,n=s,l=lrt
पुरम् पुर pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
पृथु पृथु pos=a,comp=y
लोचन लोचन pos=n,g=m,c=8,n=s