Original

कच्चित्ते पृथुलश्रोणि नाप्रियं शुभदर्शने ।अकार्षमहमज्ञानादयं वा बभ्रुवाहनः ॥ ३ ॥

Segmented

कच्चित् ते पृथुल-श्रोणि न अप्रियम् शुभ-दर्शने अकार्षम् अहम् अज्ञानाद् अयम् वा बभ्रुवाहनः

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
ते त्वद् pos=n,g=,c=4,n=s
पृथुल पृथुल pos=a,comp=y
श्रोणि श्रोणी pos=n,g=f,c=8,n=s
pos=i
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s
शुभ शुभ pos=a,comp=y
दर्शने दर्शन pos=n,g=f,c=8,n=s
अकार्षम् कृ pos=v,p=1,n=s,l=lun
अहम् मद् pos=n,g=,c=1,n=s
अज्ञानाद् अज्ञान pos=n,g=n,c=5,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
वा वा pos=i
बभ्रुवाहनः बभ्रुवाहन pos=n,g=m,c=1,n=s