Original

इत्युक्तः स तु पुत्रेण तदा वानरकेतनः ।स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम् ॥ २९ ॥

Segmented

इति उक्तवान् स तु पुत्रेण तदा वानरकेतनः स्मयन् प्रोवाच कौन्तेयः तदा चित्राङ्गदा-सुतम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
तदा तदा pos=i
वानरकेतनः वानरकेतन pos=n,g=m,c=1,n=s
स्मयन् स्मि pos=va,g=m,c=1,n=s,f=part
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
तदा तदा pos=i
चित्राङ्गदा चित्राङ्गदा pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s